लेख सारिणी
भगवान शिव के 108 नाम – 108 Names of Lord shiva
भगवान शिव के 108 नामों (bhagwan shiv ke 108 naam) का विशेष महत्व है। सभी भक्तो को श्रावण मास, श्रावण सोमवार, प्रदोष, शिवरात्रि या प्रति सामान्य सोमवार को इन नामों का स्मरण करने से भगवान शिव की कृपा सहज प्राप्त हो जाती है।
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥
ॐ अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः ।
अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः ।
श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ।
शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥
अथ श्री शिवाष्टोत्तर शतनामावलि:
ॐ शिवाय नमः ।
ॐ महेश्वराय नमः ।
ॐ शम्भवे नमः ।
ॐ पिनाकिने नमः ।
ॐ शशिशेखराय नमः ।
ॐ वामदेवाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ कपर्दिने नमः ।
ॐ नीललोहिताय नमः ।
ॐ शङ्कराय नमः । १०
ॐ शूलपाणिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ शिपिविष्टाय नमः ।
ॐ अम्बिकानाथाय नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ भवाय नमः ।
ॐ शर्वाय नमः ।
ॐ त्रिलोकेशाय नमः । २०
ॐ शितिकण्ठाय नमः ।
ॐ शिवाप्रियाय नमः ।
ॐ उग्राय नमः ।
ॐ कपालिने नमः ।
ॐ कामारये नमः ।
ॐ अन्धकासुरसूदनाय नमः ।
ॐ गङ्गाधराय नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ कलिकालाय नमः ।
ॐ कृपानिधये नमः । ३०
ॐ भीमाय नमः ।
ॐ परशुहस्ताय नमः ।
ॐ मृगपाणये नमः ।
ॐ जटाधराय नमः ।
ॐ कैलासवासिने नमः ।
ॐ कवचिने नमः ।
ॐ कठोराय नमः ।
ॐ त्रिपुरान्तकाय नमः ।
ॐ वृषाङ्गाय नमः ।
ॐ वृषभारूढाय नमः । ४०
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ सामप्रियाय नमः ।
ॐ स्वरमयाय नमः ।
ॐ त्रयीमूर्तये नमः ।
ॐ अनीश्वराय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ परमात्मने नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ हविषे नमः ।
ॐ यज्ञमयाय नमः । ५०
ॐ सोमाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ सदाशिवाय नमः ।
ॐ विश्वेश्वराय नमः ।
ॐ वीरभद्राय नमः ।
ॐ गणनाथाय नमः ।
ॐ प्रजापतये नमः ।
ॐ हिरण्यरेतसे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ गिरिशाय नमः । ६०
ॐ अनघाय नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ भर्गाय नमः ।
ॐ गिरिधन्वने नमः ।
ॐ गिरिप्रियाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ पुरारातये नमः ।
ॐ भगवते नमः ।
ॐ प्रमथाधिपाय नमः ।
ॐ मृत्युञ्जयाय नमः । ७०
ॐ सूक्ष्मतनवे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ जगद्गुरुवे नमः ।
ॐ व्योमकेशाय नमः ।
ॐ महासेनजनकाय नमः ।
ॐ चारुविक्रमाय नमः ।
ॐ रुद्राय नमः ।
ॐ भूतपतये नमः ।
ॐ स्थाणवे नमः ।
ॐ अहिर्बुध्न्याय नमः । ८०
ॐ दिगम्बराय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ अनेकात्मने नमः ।
ॐ सात्त्विकाय नमः ।
ॐ शुद्धविग्रहाय नमः ।
ॐ शाश्वताय नमः ।
ॐ खण्डपरशवे नमः ।
ॐ रजसे नमः ।
ॐ पाशविमोचनाय नमः ।
ॐ मृडाय नमः । ९०
ॐ पशुपतये नमः ।
ॐ देवाय नमः ।
ॐ महादेवाय नमः ।
ॐ अव्ययाय नमः ।
ॐ हरये नमः ।
ॐ भगनेत्रभिदे नमः ।
ॐ अव्यक्ताय नमः ।
ॐ दक्षाध्वरहराय नमः ।
ॐ हराय नमः ।
ॐ पूषादन्तभिदे नमः । १००
ॐ अव्यग्राय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ अपवर्गप्रदाय नमः ।
ॐ अनन्ताय नमः ।
ॐ तारकाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ त्रिलोचनाय नमः । १०८
॥ इति श्रीशिवाष्टोत्तरशतनामावलिः ॥