Loading...

299 Big Street, Govindpur, India

Open daily 10:00 AM to 10:00 PM

गंगा मंत्र, स्त्रोतम और गंगा स्तुति – Ganga Mantra Strotram & Stuti

Uncategorized

 

गंगा मंत्र, स्त्रोतम और गंगा स्तुति – Ganga Mantra Strotram & Stuti

गङ्गास्तुती गङ्गादशहरास्तोत्रम् च
श्रीगणेशाय नमः ॥


ब्रह्मोवाच —
ॐ नमः शिवायै गङ्गायै शिवदायै नमो नमः ।
नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः ॥ १॥

नमस्ते विश्वरूपिण्यै ब्रह्मामूर्त्यै नमो नमः ।
सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ॥ २॥

सर्वस्य सर्वव्याधीनां भिषक्ष्रेष्ठ्यै नमोऽस्तु ते ।
स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः ॥ ३॥

भोगोपभोगदायिन्यै भोगवत्यै नमो नमः ।
मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः ॥ ४॥

नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः ।
नमस्त्रिशुक्लसंस्थायै तेजोवत्यै नमो नमः ॥ ५॥

नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः ।
नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः ॥ ६॥

बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः ।
नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः ॥ ७॥

पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः ।
शान्तायै च वरिष्ठायै वरदायै नमो नमः ॥ ८॥

उस्रायै सुखदोग्ध्र्यै च सञ्जीविन्यै नमो नमः ।
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमो नमः ।
प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोऽस्तु ते ॥ ९॥

सर्वापत्प्रतिपक्षायै मङ्गलायै नमो नमः ॥ १०॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥ ११॥

निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः ।
परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा ॥ १२॥

गङ्गे ममाग्रतो भूया गङ्गे मे देवि पृष्ठतः ।
गङ्गे मे पार्श्वयोरेहि त्वयि गङ्गेऽस्तु मे स्थितिः ॥ १३॥

आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे ।
त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ॥ १४॥

गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ।
य इदं पठति स्तोत्रं भक्त्या नित्यं नरोऽपि यः ॥ १५॥

शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसम्भवैः ।
दशधासंस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥ १६॥

सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लियते ।
ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता ॥ १७॥

तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ।
यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ १८॥

सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः ।
अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ १९॥

परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ।
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ॥ २०॥

असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ।
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ॥ २१॥

वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ।
एतानि दश पापानि हर त्वं मम जाह्नवि ॥ २२॥

दशपापहरा यस्मात्तस्माद्दशहरा स्मृता ।
त्रयस्त्रिंशच्छतं पूर्वान् पितॄनथ पितामहान् ॥ २३॥

उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता ॥ २४॥

नमो भगवत्यै दशपापहरायै गङ्गायै नारायण्यै रेवत्यै ।
शिवायै दक्षायै अमृतायै विश्वरूपिण्यै नन्दिन्यै ते नमो नमः ॥ २५॥

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां
करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् ।
विधिहरिहररूपां सेन्दुकोटीरजुष्टां
कलितसितदुकूलां जाह्नवीं तां नमामि ॥ २६॥

आदावादिपितामहस्य निगमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ २७॥

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ २८॥

इति स्कन्दे महापुराणे एकाशीति साहस्र्यां संहितायां तृतीये काशीखण्डे
धर्माब्धिस्था गङ्गास्तुतिः अथवा श्रीगञ्गादशहरास्तोत्रं सम्पूर्णम् ।


श्री गंगा जी की लघु स्तुति – Ganga ji Laghu Stuti

गंगां वारि मनोहारि मुरारिचरणच्युतं ।

त्रिपुरारिशिरश्चारि पापहारि पुनातु मां ।।

अर्थ : गंगाका जल, जो मनोहारी है, विष्णुके श्रीचरणोंसे जिनका जन्म हुआ है, जो त्रिपुरारीकी शीशपर विराजित हैं, जो पापहारिणी हैं , हे मां तू मुझे शुद्ध कर !

गंगा स्तोत्रम् – Ganga Stortam Mp3 Download

देवि सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे ।

शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥१॥

भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।

नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥२॥

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे ।

दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥३॥

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।

मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥४॥

पतितोद्धारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे ।

भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये ॥५॥

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।

पारावारविहारिणि गङ्गे विमुखयुवतिकृततरलापाङ्गे ॥६॥

तव चेन्मातः स्रोतःस्नातः पुनरपि जठरे सोऽपि न जातः ।

नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे ॥७॥

पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे ।

इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥८॥

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।

त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥९॥

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये ।

तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ॥१०॥

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।

अथवा श्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥११॥

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।

गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥१२॥

येषां हृदये गङ्गाभक्तिस्तेषां भवति सदा सुखमुक्तिः ।

मधुराकान्तापज्झटिकाभिः परमानन्दकलितललिताभिः ॥१३॥

गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् ।

शङ्करसेवकशङ्कररचितं पठति सुखी स्तव इति च समाप्तः ॥१४॥

गंगा स्तुति II

जय जय भगीरथनन्दिनि, मुनि – चय चकोर – चन्दिनि, नर – नाग – बिबुध – बन्दिनि जय जह्नु बालिका ।

बिस्नु – पद – सरोजजासि, ईस – सीसपर बिभासि, त्रिपथगासि, पुन्यरासि, पाप – छालिका ॥१॥

बिमल बिपुल बहसि बारि, सीतल त्रयताप – हारि, भँवर बर बिभंगतर तरंग – मालिका ।

पुरजन पूजोपहार, सोभित ससि धवलधार, भंजन भव – भार, भक्ति – कल्पथालिका ॥२॥

निज तटबासी बिहंग, जल – थर – चर पसु – पतंग, कीट, जटिल तापस सब सरिस पालिका ।

तुलसी तव तीर तीर सुमिरत रघुबंस – बीर, बिचरत मति देहि मोह – महिष – कालिका ॥३॥

भावार्थः-– हे भगीरथनन्दिनि ! तुम्हारी जय हो, जय हो । तुम मुनियोंके समूहरुपी चकोरोंके लिये चन्द्रिकारुप हो । मनुष्य, नाग और देवता तुम्हारी वन्दना करते हैं । हे जह्नुकी पुत्री ! तुम्हारी जय हो । तुम भगवान् विष्णुके चरणकमलसे उत्पन्न हुई हो; शिवजीके मस्तकपर शोभा पाती हो; स्वर्ग, भूमि और पाताल – इन तीन मार्गोंसे तीन धाराओंमें होकर बहती हो । पुण्योंकी राशि और पापोंको धोनेवाली हो ॥१॥

तुम अगाध निर्मल जलको धारण किये हो, वह जल शीतल और तीनों तापोंका हरनेवाला है । तुम सुन्दर भँवर और अति चंचल तरंगोंकी माला धारण किये हो । नगर – निवासियोंने पूजाके समय जो सामग्रियाँ भेट चढ़ायी हैं उनसे तुम्हारी चन्द्रमाके समान धवल धारा शोभित हो रही हैं । वह धारा संसारके जन्म – मरणरुप भारको नाश करनेवाली तथा भक्तिरुपी कल्पवृक्षकी रक्षाके लिये थाल्हारुप है ॥२॥

तुम अपने तीरपर रहनेवाले पक्षी, जलचर, थलचर, पशु, पतंग, कीट और जटाधारी तपस्वी आदि सबका समानभावसे पालन करती हो । हे मोहरुपी महिषासुरको मारनेके लिये कालिकारुप गंगाजी ! मुझ तुलसीदासको ऐसी बुद्धि दो कि जिससे वह श्रीरघुनाथजीका स्मरण करता हुआ तुम्हारे तीरपर विचरा करे ॥३॥

Written by

Your Astrology Guru

Discover the cosmic insights and celestial guidance at YourAstrologyGuru.com, where the stars align to illuminate your path. Dive into personalized horoscopes, expert astrological readings, and a community passionate about unlocking the mysteries of the zodiac. Connect with Your Astrology Guru and navigate life's journey with the wisdom of the stars.

Leave a Comment

Item added to cart.
0 items - 0.00